सुबन्तावली ?क्वथत्

Roma

पुमान्एकद्विबहु
प्रथमाक्वथन् क्वथन्तौ क्वथन्तः
सम्बोधनम्क्वथन् क्वथन्तौ क्वथन्तः
द्वितीयाक्वथन्तम् क्वथन्तौ क्वथतः
तृतीयाक्वथता क्वथद्भ्याम् क्वथद्भिः
चतुर्थीक्वथते क्वथद्भ्याम् क्वथद्भ्यः
पञ्चमीक्वथतः क्वथद्भ्याम् क्वथद्भ्यः
षष्ठीक्वथतः क्वथतोः क्वथताम्
सप्तमीक्वथति क्वथतोः क्वथत्सु

समास क्वथत्

अव्यय ॰क्वथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria