सुबन्तावली ?क्वथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्वथनम् क्वथने क्वथनानि
सम्बोधनम्क्वथन क्वथने क्वथनानि
द्वितीयाक्वथनम् क्वथने क्वथनानि
तृतीयाक्वथनेन क्वथनाभ्याम् क्वथनैः
चतुर्थीक्वथनाय क्वथनाभ्याम् क्वथनेभ्यः
पञ्चमीक्वथनात् क्वथनाभ्याम् क्वथनेभ्यः
षष्ठीक्वथनस्य क्वथनयोः क्वथनानाम्
सप्तमीक्वथने क्वथनयोः क्वथनेषु

समास क्वथन

अव्यय ॰क्वथनम् ॰क्वथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria