Declension table of ?kvāthyamāna

Deva

NeuterSingularDualPlural
Nominativekvāthyamānam kvāthyamāne kvāthyamānāni
Vocativekvāthyamāna kvāthyamāne kvāthyamānāni
Accusativekvāthyamānam kvāthyamāne kvāthyamānāni
Instrumentalkvāthyamānena kvāthyamānābhyām kvāthyamānaiḥ
Dativekvāthyamānāya kvāthyamānābhyām kvāthyamānebhyaḥ
Ablativekvāthyamānāt kvāthyamānābhyām kvāthyamānebhyaḥ
Genitivekvāthyamānasya kvāthyamānayoḥ kvāthyamānānām
Locativekvāthyamāne kvāthyamānayoḥ kvāthyamāneṣu

Compound kvāthyamāna -

Adverb -kvāthyamānam -kvāthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria