Declension table of ?kvāthya

Deva

MasculineSingularDualPlural
Nominativekvāthyaḥ kvāthyau kvāthyāḥ
Vocativekvāthya kvāthyau kvāthyāḥ
Accusativekvāthyam kvāthyau kvāthyān
Instrumentalkvāthyena kvāthyābhyām kvāthyaiḥ kvāthyebhiḥ
Dativekvāthyāya kvāthyābhyām kvāthyebhyaḥ
Ablativekvāthyāt kvāthyābhyām kvāthyebhyaḥ
Genitivekvāthyasya kvāthyayoḥ kvāthyānām
Locativekvāthye kvāthyayoḥ kvāthyeṣu

Compound kvāthya -

Adverb -kvāthyam -kvāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria