Declension table of ?kvāthitavatī

Deva

FeminineSingularDualPlural
Nominativekvāthitavatī kvāthitavatyau kvāthitavatyaḥ
Vocativekvāthitavati kvāthitavatyau kvāthitavatyaḥ
Accusativekvāthitavatīm kvāthitavatyau kvāthitavatīḥ
Instrumentalkvāthitavatyā kvāthitavatībhyām kvāthitavatībhiḥ
Dativekvāthitavatyai kvāthitavatībhyām kvāthitavatībhyaḥ
Ablativekvāthitavatyāḥ kvāthitavatībhyām kvāthitavatībhyaḥ
Genitivekvāthitavatyāḥ kvāthitavatyoḥ kvāthitavatīnām
Locativekvāthitavatyām kvāthitavatyoḥ kvāthitavatīṣu

Compound kvāthitavati - kvāthitavatī -

Adverb -kvāthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria