सुबन्तावली क्वाथितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्वाथितवत् | क्वाथितवन्ती क्वाथितवती | क्वाथितवन्ति |
सम्बोधनम् | क्वाथितवत् | क्वाथितवन्ती क्वाथितवती | क्वाथितवन्ति |
द्वितीया | क्वाथितवत् | क्वाथितवन्ती क्वाथितवती | क्वाथितवन्ति |
तृतीया | क्वाथितवता | क्वाथितवद्भ्याम् | क्वाथितवद्भिः |
चतुर्थी | क्वाथितवते | क्वाथितवद्भ्याम् | क्वाथितवद्भ्यः |
पञ्चमी | क्वाथितवतः | क्वाथितवद्भ्याम् | क्वाथितवद्भ्यः |
षष्ठी | क्वाथितवतः | क्वाथितवतोः | क्वाथितवताम् |
सप्तमी | क्वाथितवति | क्वाथितवतोः | क्वाथितवत्सु |