Declension table of ?kvāthitā

Deva

FeminineSingularDualPlural
Nominativekvāthitā kvāthite kvāthitāḥ
Vocativekvāthite kvāthite kvāthitāḥ
Accusativekvāthitām kvāthite kvāthitāḥ
Instrumentalkvāthitayā kvāthitābhyām kvāthitābhiḥ
Dativekvāthitāyai kvāthitābhyām kvāthitābhyaḥ
Ablativekvāthitāyāḥ kvāthitābhyām kvāthitābhyaḥ
Genitivekvāthitāyāḥ kvāthitayoḥ kvāthitānām
Locativekvāthitāyām kvāthitayoḥ kvāthitāsu

Adverb -kvāthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria