Declension table of ?kvāthita

Deva

NeuterSingularDualPlural
Nominativekvāthitam kvāthite kvāthitāni
Vocativekvāthita kvāthite kvāthitāni
Accusativekvāthitam kvāthite kvāthitāni
Instrumentalkvāthitena kvāthitābhyām kvāthitaiḥ
Dativekvāthitāya kvāthitābhyām kvāthitebhyaḥ
Ablativekvāthitāt kvāthitābhyām kvāthitebhyaḥ
Genitivekvāthitasya kvāthitayoḥ kvāthitānām
Locativekvāthite kvāthitayoḥ kvāthiteṣu

Compound kvāthita -

Adverb -kvāthitam -kvāthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria