Declension table of ?kvāthita

Deva

MasculineSingularDualPlural
Nominativekvāthitaḥ kvāthitau kvāthitāḥ
Vocativekvāthita kvāthitau kvāthitāḥ
Accusativekvāthitam kvāthitau kvāthitān
Instrumentalkvāthitena kvāthitābhyām kvāthitaiḥ kvāthitebhiḥ
Dativekvāthitāya kvāthitābhyām kvāthitebhyaḥ
Ablativekvāthitāt kvāthitābhyām kvāthitebhyaḥ
Genitivekvāthitasya kvāthitayoḥ kvāthitānām
Locativekvāthite kvāthitayoḥ kvāthiteṣu

Compound kvāthita -

Adverb -kvāthitam -kvāthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria