Declension table of ?kvāthayitavyā

Deva

FeminineSingularDualPlural
Nominativekvāthayitavyā kvāthayitavye kvāthayitavyāḥ
Vocativekvāthayitavye kvāthayitavye kvāthayitavyāḥ
Accusativekvāthayitavyām kvāthayitavye kvāthayitavyāḥ
Instrumentalkvāthayitavyayā kvāthayitavyābhyām kvāthayitavyābhiḥ
Dativekvāthayitavyāyai kvāthayitavyābhyām kvāthayitavyābhyaḥ
Ablativekvāthayitavyāyāḥ kvāthayitavyābhyām kvāthayitavyābhyaḥ
Genitivekvāthayitavyāyāḥ kvāthayitavyayoḥ kvāthayitavyānām
Locativekvāthayitavyāyām kvāthayitavyayoḥ kvāthayitavyāsu

Adverb -kvāthayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria