Declension table of ?kvāthayitavya

Deva

NeuterSingularDualPlural
Nominativekvāthayitavyam kvāthayitavye kvāthayitavyāni
Vocativekvāthayitavya kvāthayitavye kvāthayitavyāni
Accusativekvāthayitavyam kvāthayitavye kvāthayitavyāni
Instrumentalkvāthayitavyena kvāthayitavyābhyām kvāthayitavyaiḥ
Dativekvāthayitavyāya kvāthayitavyābhyām kvāthayitavyebhyaḥ
Ablativekvāthayitavyāt kvāthayitavyābhyām kvāthayitavyebhyaḥ
Genitivekvāthayitavyasya kvāthayitavyayoḥ kvāthayitavyānām
Locativekvāthayitavye kvāthayitavyayoḥ kvāthayitavyeṣu

Compound kvāthayitavya -

Adverb -kvāthayitavyam -kvāthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria