Declension table of ?kvāthayiṣyat

Deva

NeuterSingularDualPlural
Nominativekvāthayiṣyat kvāthayiṣyantī kvāthayiṣyatī kvāthayiṣyanti
Vocativekvāthayiṣyat kvāthayiṣyantī kvāthayiṣyatī kvāthayiṣyanti
Accusativekvāthayiṣyat kvāthayiṣyantī kvāthayiṣyatī kvāthayiṣyanti
Instrumentalkvāthayiṣyatā kvāthayiṣyadbhyām kvāthayiṣyadbhiḥ
Dativekvāthayiṣyate kvāthayiṣyadbhyām kvāthayiṣyadbhyaḥ
Ablativekvāthayiṣyataḥ kvāthayiṣyadbhyām kvāthayiṣyadbhyaḥ
Genitivekvāthayiṣyataḥ kvāthayiṣyatoḥ kvāthayiṣyatām
Locativekvāthayiṣyati kvāthayiṣyatoḥ kvāthayiṣyatsu

Adverb -kvāthayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria