सुबन्तावली ?क्वाथयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्वाथयत् क्वाथयन्ती क्वाथयती क्वाथयन्ति
सम्बोधनम्क्वाथयत् क्वाथयन्ती क्वाथयती क्वाथयन्ति
द्वितीयाक्वाथयत् क्वाथयन्ती क्वाथयती क्वाथयन्ति
तृतीयाक्वाथयता क्वाथयद्भ्याम् क्वाथयद्भिः
चतुर्थीक्वाथयते क्वाथयद्भ्याम् क्वाथयद्भ्यः
पञ्चमीक्वाथयतः क्वाथयद्भ्याम् क्वाथयद्भ्यः
षष्ठीक्वाथयतः क्वाथयतोः क्वाथयताम्
सप्तमीक्वाथयति क्वाथयतोः क्वाथयत्सु

अव्यय ॰क्वाथयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria