Declension table of ?kvāthayat

Deva

MasculineSingularDualPlural
Nominativekvāthayan kvāthayantau kvāthayantaḥ
Vocativekvāthayan kvāthayantau kvāthayantaḥ
Accusativekvāthayantam kvāthayantau kvāthayataḥ
Instrumentalkvāthayatā kvāthayadbhyām kvāthayadbhiḥ
Dativekvāthayate kvāthayadbhyām kvāthayadbhyaḥ
Ablativekvāthayataḥ kvāthayadbhyām kvāthayadbhyaḥ
Genitivekvāthayataḥ kvāthayatoḥ kvāthayatām
Locativekvāthayati kvāthayatoḥ kvāthayatsu

Compound kvāthayat -

Adverb -kvāthayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria