Declension table of ?kvāthayamāna

Deva

NeuterSingularDualPlural
Nominativekvāthayamānam kvāthayamāne kvāthayamānāni
Vocativekvāthayamāna kvāthayamāne kvāthayamānāni
Accusativekvāthayamānam kvāthayamāne kvāthayamānāni
Instrumentalkvāthayamānena kvāthayamānābhyām kvāthayamānaiḥ
Dativekvāthayamānāya kvāthayamānābhyām kvāthayamānebhyaḥ
Ablativekvāthayamānāt kvāthayamānābhyām kvāthayamānebhyaḥ
Genitivekvāthayamānasya kvāthayamānayoḥ kvāthayamānānām
Locativekvāthayamāne kvāthayamānayoḥ kvāthayamāneṣu

Compound kvāthayamāna -

Adverb -kvāthayamānam -kvāthayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria