Declension table of ?kvāthanīya

Deva

MasculineSingularDualPlural
Nominativekvāthanīyaḥ kvāthanīyau kvāthanīyāḥ
Vocativekvāthanīya kvāthanīyau kvāthanīyāḥ
Accusativekvāthanīyam kvāthanīyau kvāthanīyān
Instrumentalkvāthanīyena kvāthanīyābhyām kvāthanīyaiḥ kvāthanīyebhiḥ
Dativekvāthanīyāya kvāthanīyābhyām kvāthanīyebhyaḥ
Ablativekvāthanīyāt kvāthanīyābhyām kvāthanīyebhyaḥ
Genitivekvāthanīyasya kvāthanīyayoḥ kvāthanīyānām
Locativekvāthanīye kvāthanīyayoḥ kvāthanīyeṣu

Compound kvāthanīya -

Adverb -kvāthanīyam -kvāthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria