Declension table of kvātha

Deva

MasculineSingularDualPlural
Nominativekvāthaḥ kvāthau kvāthāḥ
Vocativekvātha kvāthau kvāthāḥ
Accusativekvātham kvāthau kvāthān
Instrumentalkvāthena kvāthābhyām kvāthaiḥ kvāthebhiḥ
Dativekvāthāya kvāthābhyām kvāthebhyaḥ
Ablativekvāthāt kvāthābhyām kvāthebhyaḥ
Genitivekvāthasya kvāthayoḥ kvāthānām
Locativekvāthe kvāthayoḥ kvātheṣu

Compound kvātha -

Adverb -kvātham -kvāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria