Declension table of ?kvāṇya

Deva

NeuterSingularDualPlural
Nominativekvāṇyam kvāṇye kvāṇyāni
Vocativekvāṇya kvāṇye kvāṇyāni
Accusativekvāṇyam kvāṇye kvāṇyāni
Instrumentalkvāṇyena kvāṇyābhyām kvāṇyaiḥ
Dativekvāṇyāya kvāṇyābhyām kvāṇyebhyaḥ
Ablativekvāṇyāt kvāṇyābhyām kvāṇyebhyaḥ
Genitivekvāṇyasya kvāṇyayoḥ kvāṇyānām
Locativekvāṇye kvāṇyayoḥ kvāṇyeṣu

Compound kvāṇya -

Adverb -kvāṇyam -kvāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria