Declension table of kvaṇitaveṇu

Deva

MasculineSingularDualPlural
Nominativekvaṇitaveṇuḥ kvaṇitaveṇū kvaṇitaveṇavaḥ
Vocativekvaṇitaveṇo kvaṇitaveṇū kvaṇitaveṇavaḥ
Accusativekvaṇitaveṇum kvaṇitaveṇū kvaṇitaveṇūn
Instrumentalkvaṇitaveṇunā kvaṇitaveṇubhyām kvaṇitaveṇubhiḥ
Dativekvaṇitaveṇave kvaṇitaveṇubhyām kvaṇitaveṇubhyaḥ
Ablativekvaṇitaveṇoḥ kvaṇitaveṇubhyām kvaṇitaveṇubhyaḥ
Genitivekvaṇitaveṇoḥ kvaṇitaveṇvoḥ kvaṇitaveṇūnām
Locativekvaṇitaveṇau kvaṇitaveṇvoḥ kvaṇitaveṇuṣu

Compound kvaṇitaveṇu -

Adverb -kvaṇitaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria