Declension table of kvaṇitaveṇu

Deva

FeminineSingularDualPlural
Nominativekvaṇitaveṇuḥ kvaṇitaveṇū kvaṇitaveṇavaḥ
Vocativekvaṇitaveṇo kvaṇitaveṇū kvaṇitaveṇavaḥ
Accusativekvaṇitaveṇum kvaṇitaveṇū kvaṇitaveṇūḥ
Instrumentalkvaṇitaveṇvā kvaṇitaveṇubhyām kvaṇitaveṇubhiḥ
Dativekvaṇitaveṇvai kvaṇitaveṇave kvaṇitaveṇubhyām kvaṇitaveṇubhyaḥ
Ablativekvaṇitaveṇvāḥ kvaṇitaveṇoḥ kvaṇitaveṇubhyām kvaṇitaveṇubhyaḥ
Genitivekvaṇitaveṇvāḥ kvaṇitaveṇoḥ kvaṇitaveṇvoḥ kvaṇitaveṇūnām
Locativekvaṇitaveṇvām kvaṇitaveṇau kvaṇitaveṇvoḥ kvaṇitaveṇuṣu

Compound kvaṇitaveṇu -

Adverb -kvaṇitaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria