Declension table of ?kvaṇitā

Deva

FeminineSingularDualPlural
Nominativekvaṇitā kvaṇite kvaṇitāḥ
Vocativekvaṇite kvaṇite kvaṇitāḥ
Accusativekvaṇitām kvaṇite kvaṇitāḥ
Instrumentalkvaṇitayā kvaṇitābhyām kvaṇitābhiḥ
Dativekvaṇitāyai kvaṇitābhyām kvaṇitābhyaḥ
Ablativekvaṇitāyāḥ kvaṇitābhyām kvaṇitābhyaḥ
Genitivekvaṇitāyāḥ kvaṇitayoḥ kvaṇitānām
Locativekvaṇitāyām kvaṇitayoḥ kvaṇitāsu

Adverb -kvaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria