Declension table of kvaṇita

Deva

MasculineSingularDualPlural
Nominativekvaṇitaḥ kvaṇitau kvaṇitāḥ
Vocativekvaṇita kvaṇitau kvaṇitāḥ
Accusativekvaṇitam kvaṇitau kvaṇitān
Instrumentalkvaṇitena kvaṇitābhyām kvaṇitaiḥ kvaṇitebhiḥ
Dativekvaṇitāya kvaṇitābhyām kvaṇitebhyaḥ
Ablativekvaṇitāt kvaṇitābhyām kvaṇitebhyaḥ
Genitivekvaṇitasya kvaṇitayoḥ kvaṇitānām
Locativekvaṇite kvaṇitayoḥ kvaṇiteṣu

Compound kvaṇita -

Adverb -kvaṇitam -kvaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria