Declension table of ?kvaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativekvaṇiṣyan kvaṇiṣyantau kvaṇiṣyantaḥ
Vocativekvaṇiṣyan kvaṇiṣyantau kvaṇiṣyantaḥ
Accusativekvaṇiṣyantam kvaṇiṣyantau kvaṇiṣyataḥ
Instrumentalkvaṇiṣyatā kvaṇiṣyadbhyām kvaṇiṣyadbhiḥ
Dativekvaṇiṣyate kvaṇiṣyadbhyām kvaṇiṣyadbhyaḥ
Ablativekvaṇiṣyataḥ kvaṇiṣyadbhyām kvaṇiṣyadbhyaḥ
Genitivekvaṇiṣyataḥ kvaṇiṣyatoḥ kvaṇiṣyatām
Locativekvaṇiṣyati kvaṇiṣyatoḥ kvaṇiṣyatsu

Compound kvaṇiṣyat -

Adverb -kvaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria