सुबन्तावली ?क्वणयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्वणयत् क्वणयन्ती क्वणयती क्वणयन्ति
सम्बोधनम्क्वणयत् क्वणयन्ती क्वणयती क्वणयन्ति
द्वितीयाक्वणयत् क्वणयन्ती क्वणयती क्वणयन्ति
तृतीयाक्वणयता क्वणयद्भ्याम् क्वणयद्भिः
चतुर्थीक्वणयते क्वणयद्भ्याम् क्वणयद्भ्यः
पञ्चमीक्वणयतः क्वणयद्भ्याम् क्वणयद्भ्यः
षष्ठीक्वणयतः क्वणयतोः क्वणयताम्
सप्तमीक्वणयति क्वणयतोः क्वणयत्सु

अव्यय ॰क्वणयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria