सुबन्तावली ?क्वणन

Roma

पुमान्एकद्विबहु
प्रथमाक्वणनः क्वणनौ क्वणनाः
सम्बोधनम्क्वणन क्वणनौ क्वणनाः
द्वितीयाक्वणनम् क्वणनौ क्वणनान्
तृतीयाक्वणनेन क्वणनाभ्याम् क्वणनैः क्वणनेभिः
चतुर्थीक्वणनाय क्वणनाभ्याम् क्वणनेभ्यः
पञ्चमीक्वणनात् क्वणनाभ्याम् क्वणनेभ्यः
षष्ठीक्वणनस्य क्वणनयोः क्वणनानाम्
सप्तमीक्वणने क्वणनयोः क्वणनेषु

समास क्वणन

अव्यय ॰क्वणनम् ॰क्वणनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria