सुबन्तावली ?क्वणमान

Roma

पुमान्एकद्विबहु
प्रथमाक्वणमानः क्वणमानौ क्वणमानाः
सम्बोधनम्क्वणमान क्वणमानौ क्वणमानाः
द्वितीयाक्वणमानम् क्वणमानौ क्वणमानान्
तृतीयाक्वणमानेन क्वणमानाभ्याम् क्वणमानैः क्वणमानेभिः
चतुर्थीक्वणमानाय क्वणमानाभ्याम् क्वणमानेभ्यः
पञ्चमीक्वणमानात् क्वणमानाभ्याम् क्वणमानेभ्यः
षष्ठीक्वणमानस्य क्वणमानयोः क्वणमानानाम्
सप्तमीक्वणमाने क्वणमानयोः क्वणमानेषु

समास क्वणमान

अव्यय ॰क्वणमानम् ॰क्वणमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria