Declension table of ?kuñjyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjyam | kuñjye | kuñjyāni |
Vocative | kuñjya | kuñjye | kuñjyāni |
Accusative | kuñjyam | kuñjye | kuñjyāni |
Instrumental | kuñjyena | kuñjyābhyām | kuñjyaiḥ |
Dative | kuñjyāya | kuñjyābhyām | kuñjyebhyaḥ |
Ablative | kuñjyāt | kuñjyābhyām | kuñjyebhyaḥ |
Genitive | kuñjyasya | kuñjyayoḥ | kuñjyānām |
Locative | kuñjye | kuñjyayoḥ | kuñjyeṣu |