Declension table of ?kuñjyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjyaḥ | kuñjyau | kuñjyāḥ |
Vocative | kuñjya | kuñjyau | kuñjyāḥ |
Accusative | kuñjyam | kuñjyau | kuñjyān |
Instrumental | kuñjyena | kuñjyābhyām | kuñjyaiḥ kuñjyebhiḥ |
Dative | kuñjyāya | kuñjyābhyām | kuñjyebhyaḥ |
Ablative | kuñjyāt | kuñjyābhyām | kuñjyebhyaḥ |
Genitive | kuñjyasya | kuñjyayoḥ | kuñjyānām |
Locative | kuñjye | kuñjyayoḥ | kuñjyeṣu |