Declension table of ?kuñjitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjitavyā | kuñjitavye | kuñjitavyāḥ |
Vocative | kuñjitavye | kuñjitavye | kuñjitavyāḥ |
Accusative | kuñjitavyām | kuñjitavye | kuñjitavyāḥ |
Instrumental | kuñjitavyayā | kuñjitavyābhyām | kuñjitavyābhiḥ |
Dative | kuñjitavyāyai | kuñjitavyābhyām | kuñjitavyābhyaḥ |
Ablative | kuñjitavyāyāḥ | kuñjitavyābhyām | kuñjitavyābhyaḥ |
Genitive | kuñjitavyāyāḥ | kuñjitavyayoḥ | kuñjitavyānām |
Locative | kuñjitavyāyām | kuñjitavyayoḥ | kuñjitavyāsu |