Declension table of ?kuñjitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjitavatī | kuñjitavatyau | kuñjitavatyaḥ |
Vocative | kuñjitavati | kuñjitavatyau | kuñjitavatyaḥ |
Accusative | kuñjitavatīm | kuñjitavatyau | kuñjitavatīḥ |
Instrumental | kuñjitavatyā | kuñjitavatībhyām | kuñjitavatībhiḥ |
Dative | kuñjitavatyai | kuñjitavatībhyām | kuñjitavatībhyaḥ |
Ablative | kuñjitavatyāḥ | kuñjitavatībhyām | kuñjitavatībhyaḥ |
Genitive | kuñjitavatyāḥ | kuñjitavatyoḥ | kuñjitavatīnām |
Locative | kuñjitavatyām | kuñjitavatyoḥ | kuñjitavatīṣu |