Declension table of ?kuñjitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjitavat | kuñjitavantī kuñjitavatī | kuñjitavanti |
Vocative | kuñjitavat | kuñjitavantī kuñjitavatī | kuñjitavanti |
Accusative | kuñjitavat | kuñjitavantī kuñjitavatī | kuñjitavanti |
Instrumental | kuñjitavatā | kuñjitavadbhyām | kuñjitavadbhiḥ |
Dative | kuñjitavate | kuñjitavadbhyām | kuñjitavadbhyaḥ |
Ablative | kuñjitavataḥ | kuñjitavadbhyām | kuñjitavadbhyaḥ |
Genitive | kuñjitavataḥ | kuñjitavatoḥ | kuñjitavatām |
Locative | kuñjitavati | kuñjitavatoḥ | kuñjitavatsu |