Declension table of ?kuñjitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjitavān | kuñjitavantau | kuñjitavantaḥ |
Vocative | kuñjitavan | kuñjitavantau | kuñjitavantaḥ |
Accusative | kuñjitavantam | kuñjitavantau | kuñjitavataḥ |
Instrumental | kuñjitavatā | kuñjitavadbhyām | kuñjitavadbhiḥ |
Dative | kuñjitavate | kuñjitavadbhyām | kuñjitavadbhyaḥ |
Ablative | kuñjitavataḥ | kuñjitavadbhyām | kuñjitavadbhyaḥ |
Genitive | kuñjitavataḥ | kuñjitavatoḥ | kuñjitavatām |
Locative | kuñjitavati | kuñjitavatoḥ | kuñjitavatsu |