Declension table of ?kuñjitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjitā | kuñjite | kuñjitāḥ |
Vocative | kuñjite | kuñjite | kuñjitāḥ |
Accusative | kuñjitām | kuñjite | kuñjitāḥ |
Instrumental | kuñjitayā | kuñjitābhyām | kuñjitābhiḥ |
Dative | kuñjitāyai | kuñjitābhyām | kuñjitābhyaḥ |
Ablative | kuñjitāyāḥ | kuñjitābhyām | kuñjitābhyaḥ |
Genitive | kuñjitāyāḥ | kuñjitayoḥ | kuñjitānām |
Locative | kuñjitāyām | kuñjitayoḥ | kuñjitāsu |