Declension table of ?kuñjiṣyat

Deva

NeuterSingularDualPlural
Nominativekuñjiṣyat kuñjiṣyantī kuñjiṣyatī kuñjiṣyanti
Vocativekuñjiṣyat kuñjiṣyantī kuñjiṣyatī kuñjiṣyanti
Accusativekuñjiṣyat kuñjiṣyantī kuñjiṣyatī kuñjiṣyanti
Instrumentalkuñjiṣyatā kuñjiṣyadbhyām kuñjiṣyadbhiḥ
Dativekuñjiṣyate kuñjiṣyadbhyām kuñjiṣyadbhyaḥ
Ablativekuñjiṣyataḥ kuñjiṣyadbhyām kuñjiṣyadbhyaḥ
Genitivekuñjiṣyataḥ kuñjiṣyatoḥ kuñjiṣyatām
Locativekuñjiṣyati kuñjiṣyatoḥ kuñjiṣyatsu

Adverb -kuñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria