Declension table of ?kuñjiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjiṣyamāṇam | kuñjiṣyamāṇe | kuñjiṣyamāṇāni |
Vocative | kuñjiṣyamāṇa | kuñjiṣyamāṇe | kuñjiṣyamāṇāni |
Accusative | kuñjiṣyamāṇam | kuñjiṣyamāṇe | kuñjiṣyamāṇāni |
Instrumental | kuñjiṣyamāṇena | kuñjiṣyamāṇābhyām | kuñjiṣyamāṇaiḥ |
Dative | kuñjiṣyamāṇāya | kuñjiṣyamāṇābhyām | kuñjiṣyamāṇebhyaḥ |
Ablative | kuñjiṣyamāṇāt | kuñjiṣyamāṇābhyām | kuñjiṣyamāṇebhyaḥ |
Genitive | kuñjiṣyamāṇasya | kuñjiṣyamāṇayoḥ | kuñjiṣyamāṇānām |
Locative | kuñjiṣyamāṇe | kuñjiṣyamāṇayoḥ | kuñjiṣyamāṇeṣu |