Declension table of ?kuñjavallī

Deva

FeminineSingularDualPlural
Nominativekuñjavallī kuñjavallyau kuñjavallyaḥ
Vocativekuñjavalli kuñjavallyau kuñjavallyaḥ
Accusativekuñjavallīm kuñjavallyau kuñjavallīḥ
Instrumentalkuñjavallyā kuñjavallībhyām kuñjavallībhiḥ
Dativekuñjavallyai kuñjavallībhyām kuñjavallībhyaḥ
Ablativekuñjavallyāḥ kuñjavallībhyām kuñjavallībhyaḥ
Genitivekuñjavallyāḥ kuñjavallyoḥ kuñjavallīnām
Locativekuñjavallyām kuñjavallyoḥ kuñjavallīṣu

Compound kuñjavalli - kuñjavallī -

Adverb -kuñjavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria