Declension table of ?kuñjat

Deva

NeuterSingularDualPlural
Nominativekuñjat kuñjantī kuñjatī kuñjanti
Vocativekuñjat kuñjantī kuñjatī kuñjanti
Accusativekuñjat kuñjantī kuñjatī kuñjanti
Instrumentalkuñjatā kuñjadbhyām kuñjadbhiḥ
Dativekuñjate kuñjadbhyām kuñjadbhyaḥ
Ablativekuñjataḥ kuñjadbhyām kuñjadbhyaḥ
Genitivekuñjataḥ kuñjatoḥ kuñjatām
Locativekuñjati kuñjatoḥ kuñjatsu

Adverb -kuñjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria