Declension table of ?kuñjaratva

Deva

NeuterSingularDualPlural
Nominativekuñjaratvam kuñjaratve kuñjaratvāni
Vocativekuñjaratva kuñjaratve kuñjaratvāni
Accusativekuñjaratvam kuñjaratve kuñjaratvāni
Instrumentalkuñjaratvena kuñjaratvābhyām kuñjaratvaiḥ
Dativekuñjaratvāya kuñjaratvābhyām kuñjaratvebhyaḥ
Ablativekuñjaratvāt kuñjaratvābhyām kuñjaratvebhyaḥ
Genitivekuñjaratvasya kuñjaratvayoḥ kuñjaratvānām
Locativekuñjaratve kuñjaratvayoḥ kuñjaratveṣu

Compound kuñjaratva -

Adverb -kuñjaratvam -kuñjaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria