Declension table of ?kuñjararūpin

Deva

MasculineSingularDualPlural
Nominativekuñjararūpī kuñjararūpiṇau kuñjararūpiṇaḥ
Vocativekuñjararūpin kuñjararūpiṇau kuñjararūpiṇaḥ
Accusativekuñjararūpiṇam kuñjararūpiṇau kuñjararūpiṇaḥ
Instrumentalkuñjararūpiṇā kuñjararūpibhyām kuñjararūpibhiḥ
Dativekuñjararūpiṇe kuñjararūpibhyām kuñjararūpibhyaḥ
Ablativekuñjararūpiṇaḥ kuñjararūpibhyām kuñjararūpibhyaḥ
Genitivekuñjararūpiṇaḥ kuñjararūpiṇoḥ kuñjararūpiṇām
Locativekuñjararūpiṇi kuñjararūpiṇoḥ kuñjararūpiṣu

Compound kuñjararūpi -

Adverb -kuñjararūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria