सुबन्तावली ?कुञ्जररूपिणी

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्जररूपिणी कुञ्जररूपिण्यौ कुञ्जररूपिण्यः
सम्बोधनम्कुञ्जररूपिणि कुञ्जररूपिण्यौ कुञ्जररूपिण्यः
द्वितीयाकुञ्जररूपिणीम् कुञ्जररूपिण्यौ कुञ्जररूपिणीः
तृतीयाकुञ्जररूपिण्या कुञ्जररूपिणीभ्याम् कुञ्जररूपिणीभिः
चतुर्थीकुञ्जररूपिण्यै कुञ्जररूपिणीभ्याम् कुञ्जररूपिणीभ्यः
पञ्चमीकुञ्जररूपिण्याः कुञ्जररूपिणीभ्याम् कुञ्जररूपिणीभ्यः
षष्ठीकुञ्जररूपिण्याः कुञ्जररूपिण्योः कुञ्जररूपिणीनाम्
सप्तमीकुञ्जररूपिण्याम् कुञ्जररूपिण्योः कुञ्जररूपिणीषु

समास कुञ्जररूपिणि कुञ्जररूपिणी

अव्यय ॰कुञ्जररूपिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria