सुबन्तावली ?कुञ्जरग्रह

Roma

पुमान्एकद्विबहु
प्रथमाकुञ्जरग्रहः कुञ्जरग्रहौ कुञ्जरग्रहाः
सम्बोधनम्कुञ्जरग्रह कुञ्जरग्रहौ कुञ्जरग्रहाः
द्वितीयाकुञ्जरग्रहम् कुञ्जरग्रहौ कुञ्जरग्रहान्
तृतीयाकुञ्जरग्रहेण कुञ्जरग्रहाभ्याम् कुञ्जरग्रहैः कुञ्जरग्रहेभिः
चतुर्थीकुञ्जरग्रहाय कुञ्जरग्रहाभ्याम् कुञ्जरग्रहेभ्यः
पञ्चमीकुञ्जरग्रहात् कुञ्जरग्रहाभ्याम् कुञ्जरग्रहेभ्यः
षष्ठीकुञ्जरग्रहस्य कुञ्जरग्रहयोः कुञ्जरग्रहाणाम्
सप्तमीकुञ्जरग्रहे कुञ्जरग्रहयोः कुञ्जरग्रहेषु

समास कुञ्जरग्रह

अव्यय ॰कुञ्जरग्रहम् ॰कुञ्जरग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria