Declension table of ?kuñjarārāti

Deva

MasculineSingularDualPlural
Nominativekuñjarārātiḥ kuñjarārātī kuñjarārātayaḥ
Vocativekuñjarārāte kuñjarārātī kuñjarārātayaḥ
Accusativekuñjarārātim kuñjarārātī kuñjarārātīn
Instrumentalkuñjarārātinā kuñjarārātibhyām kuñjarārātibhiḥ
Dativekuñjarārātaye kuñjarārātibhyām kuñjarārātibhyaḥ
Ablativekuñjarārāteḥ kuñjarārātibhyām kuñjarārātibhyaḥ
Genitivekuñjarārāteḥ kuñjarārātyoḥ kuñjarārātīnām
Locativekuñjarārātau kuñjarārātyoḥ kuñjarārātiṣu

Compound kuñjarārāti -

Adverb -kuñjarārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria