Declension table of ?kuñjanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjanīyā | kuñjanīye | kuñjanīyāḥ |
Vocative | kuñjanīye | kuñjanīye | kuñjanīyāḥ |
Accusative | kuñjanīyām | kuñjanīye | kuñjanīyāḥ |
Instrumental | kuñjanīyayā | kuñjanīyābhyām | kuñjanīyābhiḥ |
Dative | kuñjanīyāyai | kuñjanīyābhyām | kuñjanīyābhyaḥ |
Ablative | kuñjanīyāyāḥ | kuñjanīyābhyām | kuñjanīyābhyaḥ |
Genitive | kuñjanīyāyāḥ | kuñjanīyayoḥ | kuñjanīyānām |
Locative | kuñjanīyāyām | kuñjanīyayoḥ | kuñjanīyāsu |