Declension table of ?kuñjanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuñjanīyam | kuñjanīye | kuñjanīyāni |
Vocative | kuñjanīya | kuñjanīye | kuñjanīyāni |
Accusative | kuñjanīyam | kuñjanīye | kuñjanīyāni |
Instrumental | kuñjanīyena | kuñjanīyābhyām | kuñjanīyaiḥ |
Dative | kuñjanīyāya | kuñjanīyābhyām | kuñjanīyebhyaḥ |
Ablative | kuñjanīyāt | kuñjanīyābhyām | kuñjanīyebhyaḥ |
Genitive | kuñjanīyasya | kuñjanīyayoḥ | kuñjanīyānām |
Locative | kuñjanīye | kuñjanīyayoḥ | kuñjanīyeṣu |