Declension table of ?kuñjanīya

Deva

MasculineSingularDualPlural
Nominativekuñjanīyaḥ kuñjanīyau kuñjanīyāḥ
Vocativekuñjanīya kuñjanīyau kuñjanīyāḥ
Accusativekuñjanīyam kuñjanīyau kuñjanīyān
Instrumentalkuñjanīyena kuñjanīyābhyām kuñjanīyaiḥ kuñjanīyebhiḥ
Dativekuñjanīyāya kuñjanīyābhyām kuñjanīyebhyaḥ
Ablativekuñjanīyāt kuñjanīyābhyām kuñjanīyebhyaḥ
Genitivekuñjanīyasya kuñjanīyayoḥ kuñjanīyānām
Locativekuñjanīye kuñjanīyayoḥ kuñjanīyeṣu

Compound kuñjanīya -

Adverb -kuñjanīyam -kuñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria