सुबन्तावली कुञ्चिताङ्घ्रि

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्चिताङ्घ्रिः कुञ्चिताङ्घ्री कुञ्चिताङ्घ्रयः
सम्बोधनम्कुञ्चिताङ्घ्रे कुञ्चिताङ्घ्री कुञ्चिताङ्घ्रयः
द्वितीयाकुञ्चिताङ्घ्रिम् कुञ्चिताङ्घ्री कुञ्चिताङ्घ्रीः
तृतीयाकुञ्चिताङ्घ्र्या कुञ्चिताङ्घ्रिभ्याम् कुञ्चिताङ्घ्रिभिः
चतुर्थीकुञ्चिताङ्घ्र्यै कुञ्चिताङ्घ्रये कुञ्चिताङ्घ्रिभ्याम् कुञ्चिताङ्घ्रिभ्यः
पञ्चमीकुञ्चिताङ्घ्र्याः कुञ्चिताङ्घ्रेः कुञ्चिताङ्घ्रिभ्याम् कुञ्चिताङ्घ्रिभ्यः
षष्ठीकुञ्चिताङ्घ्र्याः कुञ्चिताङ्घ्रेः कुञ्चिताङ्घ्र्योः कुञ्चिताङ्घ्रीणाम्
सप्तमीकुञ्चिताङ्घ्र्याम् कुञ्चिताङ्घ्रौ कुञ्चिताङ्घ्र्योः कुञ्चिताङ्घ्रिषु

समास कुञ्चिताङ्घ्रि

अव्यय ॰कुञ्चिताङ्घ्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria