Declension table of kuñcita

Deva

NeuterSingularDualPlural
Nominativekuñcitam kuñcite kuñcitāni
Vocativekuñcita kuñcite kuñcitāni
Accusativekuñcitam kuñcite kuñcitāni
Instrumentalkuñcitena kuñcitābhyām kuñcitaiḥ
Dativekuñcitāya kuñcitābhyām kuñcitebhyaḥ
Ablativekuñcitāt kuñcitābhyām kuñcitebhyaḥ
Genitivekuñcitasya kuñcitayoḥ kuñcitānām
Locativekuñcite kuñcitayoḥ kuñciteṣu

Compound kuñcita -

Adverb -kuñcitam -kuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria