Declension table of kuñcaka

Deva

MasculineSingularDualPlural
Nominativekuñcakaḥ kuñcakau kuñcakāḥ
Vocativekuñcaka kuñcakau kuñcakāḥ
Accusativekuñcakam kuñcakau kuñcakān
Instrumentalkuñcakena kuñcakābhyām kuñcakaiḥ
Dativekuñcakāya kuñcakābhyām kuñcakebhyaḥ
Ablativekuñcakāt kuñcakābhyām kuñcakebhyaḥ
Genitivekuñcakasya kuñcakayoḥ kuñcakānām
Locativekuñcake kuñcakayoḥ kuñcakeṣu

Compound kuñcaka -

Adverb -kuñcakam -kuñcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria