Declension table of kuśinagara

Deva

NeuterSingularDualPlural
Nominativekuśinagaram kuśinagare kuśinagarāṇi
Vocativekuśinagara kuśinagare kuśinagarāṇi
Accusativekuśinagaram kuśinagare kuśinagarāṇi
Instrumentalkuśinagareṇa kuśinagarābhyām kuśinagaraiḥ
Dativekuśinagarāya kuśinagarābhyām kuśinagarebhyaḥ
Ablativekuśinagarāt kuśinagarābhyām kuśinagarebhyaḥ
Genitivekuśinagarasya kuśinagarayoḥ kuśinagarāṇām
Locativekuśinagare kuśinagarayoḥ kuśinagareṣu

Compound kuśinagara -

Adverb -kuśinagaram -kuśinagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria