Declension table of kuśika

Deva

MasculineSingularDualPlural
Nominativekuśikaḥ kuśikau kuśikāḥ
Vocativekuśika kuśikau kuśikāḥ
Accusativekuśikam kuśikau kuśikān
Instrumentalkuśikena kuśikābhyām kuśikaiḥ kuśikebhiḥ
Dativekuśikāya kuśikābhyām kuśikebhyaḥ
Ablativekuśikāt kuśikābhyām kuśikebhyaḥ
Genitivekuśikasya kuśikayoḥ kuśikānām
Locativekuśike kuśikayoḥ kuśikeṣu

Compound kuśika -

Adverb -kuśikam -kuśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria